Declension table of ?yathoddiṣṭa

Deva

MasculineSingularDualPlural
Nominativeyathoddiṣṭaḥ yathoddiṣṭau yathoddiṣṭāḥ
Vocativeyathoddiṣṭa yathoddiṣṭau yathoddiṣṭāḥ
Accusativeyathoddiṣṭam yathoddiṣṭau yathoddiṣṭān
Instrumentalyathoddiṣṭena yathoddiṣṭābhyām yathoddiṣṭaiḥ yathoddiṣṭebhiḥ
Dativeyathoddiṣṭāya yathoddiṣṭābhyām yathoddiṣṭebhyaḥ
Ablativeyathoddiṣṭāt yathoddiṣṭābhyām yathoddiṣṭebhyaḥ
Genitiveyathoddiṣṭasya yathoddiṣṭayoḥ yathoddiṣṭānām
Locativeyathoddiṣṭe yathoddiṣṭayoḥ yathoddiṣṭeṣu

Compound yathoddiṣṭa -

Adverb -yathoddiṣṭam -yathoddiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria