Declension table of yathepsitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathepsitam | yathepsite | yathepsitāni |
Vocative | yathepsita | yathepsite | yathepsitāni |
Accusative | yathepsitam | yathepsite | yathepsitāni |
Instrumental | yathepsitena | yathepsitābhyām | yathepsitaiḥ |
Dative | yathepsitāya | yathepsitābhyām | yathepsitebhyaḥ |
Ablative | yathepsitāt | yathepsitābhyām | yathepsitebhyaḥ |
Genitive | yathepsitasya | yathepsitayoḥ | yathepsitānām |
Locative | yathepsite | yathepsitayoḥ | yathepsiteṣu |