Declension table of ?yathepsita

Deva

MasculineSingularDualPlural
Nominativeyathepsitaḥ yathepsitau yathepsitāḥ
Vocativeyathepsita yathepsitau yathepsitāḥ
Accusativeyathepsitam yathepsitau yathepsitān
Instrumentalyathepsitena yathepsitābhyām yathepsitaiḥ yathepsitebhiḥ
Dativeyathepsitāya yathepsitābhyām yathepsitebhyaḥ
Ablativeyathepsitāt yathepsitābhyām yathepsitebhyaḥ
Genitiveyathepsitasya yathepsitayoḥ yathepsitānām
Locativeyathepsite yathepsitayoḥ yathepsiteṣu

Compound yathepsita -

Adverb -yathepsitam -yathepsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria