Declension table of ?yatheccha

Deva

MasculineSingularDualPlural
Nominativeyathecchaḥ yathecchau yathecchāḥ
Vocativeyatheccha yathecchau yathecchāḥ
Accusativeyatheccham yathecchau yathecchān
Instrumentalyathecchena yathecchābhyām yathecchaiḥ yathecchebhiḥ
Dativeyathecchāya yathecchābhyām yathecchebhyaḥ
Ablativeyathecchāt yathecchābhyām yathecchebhyaḥ
Genitiveyathecchasya yathecchayoḥ yathecchānām
Locativeyathecche yathecchayoḥ yatheccheṣu

Compound yatheccha -

Adverb -yatheccham -yathecchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria