Declension table of ?yatheṣṭatva

Deva

NeuterSingularDualPlural
Nominativeyatheṣṭatvam yatheṣṭatve yatheṣṭatvāni
Vocativeyatheṣṭatva yatheṣṭatve yatheṣṭatvāni
Accusativeyatheṣṭatvam yatheṣṭatve yatheṣṭatvāni
Instrumentalyatheṣṭatvena yatheṣṭatvābhyām yatheṣṭatvaiḥ
Dativeyatheṣṭatvāya yatheṣṭatvābhyām yatheṣṭatvebhyaḥ
Ablativeyatheṣṭatvāt yatheṣṭatvābhyām yatheṣṭatvebhyaḥ
Genitiveyatheṣṭatvasya yatheṣṭatvayoḥ yatheṣṭatvānām
Locativeyatheṣṭatve yatheṣṭatvayoḥ yatheṣṭatveṣu

Compound yatheṣṭatva -

Adverb -yatheṣṭatvam -yatheṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria