Declension table of ?yatheṣṭasañcārin

Deva

MasculineSingularDualPlural
Nominativeyatheṣṭasañcārī yatheṣṭasañcāriṇau yatheṣṭasañcāriṇaḥ
Vocativeyatheṣṭasañcārin yatheṣṭasañcāriṇau yatheṣṭasañcāriṇaḥ
Accusativeyatheṣṭasañcāriṇam yatheṣṭasañcāriṇau yatheṣṭasañcāriṇaḥ
Instrumentalyatheṣṭasañcāriṇā yatheṣṭasañcāribhyām yatheṣṭasañcāribhiḥ
Dativeyatheṣṭasañcāriṇe yatheṣṭasañcāribhyām yatheṣṭasañcāribhyaḥ
Ablativeyatheṣṭasañcāriṇaḥ yatheṣṭasañcāribhyām yatheṣṭasañcāribhyaḥ
Genitiveyatheṣṭasañcāriṇaḥ yatheṣṭasañcāriṇoḥ yatheṣṭasañcāriṇām
Locativeyatheṣṭasañcāriṇi yatheṣṭasañcāriṇoḥ yatheṣṭasañcāriṣu

Compound yatheṣṭasañcāri -

Adverb -yatheṣṭasañcāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria