Declension table of yatheṣṭagatiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yatheṣṭagati | yatheṣṭagatinī | yatheṣṭagatīni |
Vocative | yatheṣṭagati | yatheṣṭagatinī | yatheṣṭagatīni |
Accusative | yatheṣṭagati | yatheṣṭagatinī | yatheṣṭagatīni |
Instrumental | yatheṣṭagatinā | yatheṣṭagatibhyām | yatheṣṭagatibhiḥ |
Dative | yatheṣṭagatine | yatheṣṭagatibhyām | yatheṣṭagatibhyaḥ |
Ablative | yatheṣṭagatinaḥ | yatheṣṭagatibhyām | yatheṣṭagatibhyaḥ |
Genitive | yatheṣṭagatinaḥ | yatheṣṭagatinoḥ | yatheṣṭagatīnām |
Locative | yatheṣṭagatini | yatheṣṭagatinoḥ | yatheṣṭagatiṣu |