Declension table of ?yatheṣṭagati

Deva

MasculineSingularDualPlural
Nominativeyatheṣṭagatiḥ yatheṣṭagatī yatheṣṭagatayaḥ
Vocativeyatheṣṭagate yatheṣṭagatī yatheṣṭagatayaḥ
Accusativeyatheṣṭagatim yatheṣṭagatī yatheṣṭagatīn
Instrumentalyatheṣṭagatinā yatheṣṭagatibhyām yatheṣṭagatibhiḥ
Dativeyatheṣṭagataye yatheṣṭagatibhyām yatheṣṭagatibhyaḥ
Ablativeyatheṣṭagateḥ yatheṣṭagatibhyām yatheṣṭagatibhyaḥ
Genitiveyatheṣṭagateḥ yatheṣṭagatyoḥ yatheṣṭagatīnām
Locativeyatheṣṭagatau yatheṣṭagatyoḥ yatheṣṭagatiṣu

Compound yatheṣṭagati -

Adverb -yatheṣṭagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria