Declension table of ?yatheṣṭacārin

Deva

MasculineSingularDualPlural
Nominativeyatheṣṭacārī yatheṣṭacāriṇau yatheṣṭacāriṇaḥ
Vocativeyatheṣṭacārin yatheṣṭacāriṇau yatheṣṭacāriṇaḥ
Accusativeyatheṣṭacāriṇam yatheṣṭacāriṇau yatheṣṭacāriṇaḥ
Instrumentalyatheṣṭacāriṇā yatheṣṭacāribhyām yatheṣṭacāribhiḥ
Dativeyatheṣṭacāriṇe yatheṣṭacāribhyām yatheṣṭacāribhyaḥ
Ablativeyatheṣṭacāriṇaḥ yatheṣṭacāribhyām yatheṣṭacāribhyaḥ
Genitiveyatheṣṭacāriṇaḥ yatheṣṭacāriṇoḥ yatheṣṭacāriṇām
Locativeyatheṣṭacāriṇi yatheṣṭacāriṇoḥ yatheṣṭacāriṣu

Compound yatheṣṭacāri -

Adverb -yatheṣṭacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria