Declension table of ?yatheṣṭāsanā

Deva

FeminineSingularDualPlural
Nominativeyatheṣṭāsanā yatheṣṭāsane yatheṣṭāsanāḥ
Vocativeyatheṣṭāsane yatheṣṭāsane yatheṣṭāsanāḥ
Accusativeyatheṣṭāsanām yatheṣṭāsane yatheṣṭāsanāḥ
Instrumentalyatheṣṭāsanayā yatheṣṭāsanābhyām yatheṣṭāsanābhiḥ
Dativeyatheṣṭāsanāyai yatheṣṭāsanābhyām yatheṣṭāsanābhyaḥ
Ablativeyatheṣṭāsanāyāḥ yatheṣṭāsanābhyām yatheṣṭāsanābhyaḥ
Genitiveyatheṣṭāsanāyāḥ yatheṣṭāsanayoḥ yatheṣṭāsanānām
Locativeyatheṣṭāsanāyām yatheṣṭāsanayoḥ yatheṣṭāsanāsu

Adverb -yatheṣṭāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria