Declension table of ?yatheṣṭāsana

Deva

NeuterSingularDualPlural
Nominativeyatheṣṭāsanam yatheṣṭāsane yatheṣṭāsanāni
Vocativeyatheṣṭāsana yatheṣṭāsane yatheṣṭāsanāni
Accusativeyatheṣṭāsanam yatheṣṭāsane yatheṣṭāsanāni
Instrumentalyatheṣṭāsanena yatheṣṭāsanābhyām yatheṣṭāsanaiḥ
Dativeyatheṣṭāsanāya yatheṣṭāsanābhyām yatheṣṭāsanebhyaḥ
Ablativeyatheṣṭāsanāt yatheṣṭāsanābhyām yatheṣṭāsanebhyaḥ
Genitiveyatheṣṭāsanasya yatheṣṭāsanayoḥ yatheṣṭāsanānām
Locativeyatheṣṭāsane yatheṣṭāsanayoḥ yatheṣṭāsaneṣu

Compound yatheṣṭāsana -

Adverb -yatheṣṭāsanam -yatheṣṭāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria