Declension table of ?yatheṣṭāsana

Deva

MasculineSingularDualPlural
Nominativeyatheṣṭāsanaḥ yatheṣṭāsanau yatheṣṭāsanāḥ
Vocativeyatheṣṭāsana yatheṣṭāsanau yatheṣṭāsanāḥ
Accusativeyatheṣṭāsanam yatheṣṭāsanau yatheṣṭāsanān
Instrumentalyatheṣṭāsanena yatheṣṭāsanābhyām yatheṣṭāsanaiḥ yatheṣṭāsanebhiḥ
Dativeyatheṣṭāsanāya yatheṣṭāsanābhyām yatheṣṭāsanebhyaḥ
Ablativeyatheṣṭāsanāt yatheṣṭāsanābhyām yatheṣṭāsanebhyaḥ
Genitiveyatheṣṭāsanasya yatheṣṭāsanayoḥ yatheṣṭāsanānām
Locativeyatheṣṭāsane yatheṣṭāsanayoḥ yatheṣṭāsaneṣu

Compound yatheṣṭāsana -

Adverb -yatheṣṭāsanam -yatheṣṭāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria