Declension table of yatheṣṭācāraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yatheṣṭācāram | yatheṣṭācāre | yatheṣṭācārāṇi |
Vocative | yatheṣṭācāra | yatheṣṭācāre | yatheṣṭācārāṇi |
Accusative | yatheṣṭācāram | yatheṣṭācāre | yatheṣṭācārāṇi |
Instrumental | yatheṣṭācāreṇa | yatheṣṭācārābhyām | yatheṣṭācāraiḥ |
Dative | yatheṣṭācārāya | yatheṣṭācārābhyām | yatheṣṭācārebhyaḥ |
Ablative | yatheṣṭācārāt | yatheṣṭācārābhyām | yatheṣṭācārebhyaḥ |
Genitive | yatheṣṭācārasya | yatheṣṭācārayoḥ | yatheṣṭācārāṇām |
Locative | yatheṣṭācāre | yatheṣṭācārayoḥ | yatheṣṭācāreṣu |