Declension table of ?yatheṣṭācāra

Deva

MasculineSingularDualPlural
Nominativeyatheṣṭācāraḥ yatheṣṭācārau yatheṣṭācārāḥ
Vocativeyatheṣṭācāra yatheṣṭācārau yatheṣṭācārāḥ
Accusativeyatheṣṭācāram yatheṣṭācārau yatheṣṭācārān
Instrumentalyatheṣṭācāreṇa yatheṣṭācārābhyām yatheṣṭācāraiḥ yatheṣṭācārebhiḥ
Dativeyatheṣṭācārāya yatheṣṭācārābhyām yatheṣṭācārebhyaḥ
Ablativeyatheṣṭācārāt yatheṣṭācārābhyām yatheṣṭācārebhyaḥ
Genitiveyatheṣṭācārasya yatheṣṭācārayoḥ yatheṣṭācārāṇām
Locativeyatheṣṭācāre yatheṣṭācārayoḥ yatheṣṭācāreṣu

Compound yatheṣṭācāra -

Adverb -yatheṣṭācāram -yatheṣṭācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria