Declension table of ?yathartupuṣpitā

Deva

FeminineSingularDualPlural
Nominativeyathartupuṣpitā yathartupuṣpite yathartupuṣpitāḥ
Vocativeyathartupuṣpite yathartupuṣpite yathartupuṣpitāḥ
Accusativeyathartupuṣpitām yathartupuṣpite yathartupuṣpitāḥ
Instrumentalyathartupuṣpitayā yathartupuṣpitābhyām yathartupuṣpitābhiḥ
Dativeyathartupuṣpitāyai yathartupuṣpitābhyām yathartupuṣpitābhyaḥ
Ablativeyathartupuṣpitāyāḥ yathartupuṣpitābhyām yathartupuṣpitābhyaḥ
Genitiveyathartupuṣpitāyāḥ yathartupuṣpitayoḥ yathartupuṣpitānām
Locativeyathartupuṣpitāyām yathartupuṣpitayoḥ yathartupuṣpitāsu

Adverb -yathartupuṣpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria