Declension table of ?yathartupuṣpita

Deva

NeuterSingularDualPlural
Nominativeyathartupuṣpitam yathartupuṣpite yathartupuṣpitāni
Vocativeyathartupuṣpita yathartupuṣpite yathartupuṣpitāni
Accusativeyathartupuṣpitam yathartupuṣpite yathartupuṣpitāni
Instrumentalyathartupuṣpitena yathartupuṣpitābhyām yathartupuṣpitaiḥ
Dativeyathartupuṣpitāya yathartupuṣpitābhyām yathartupuṣpitebhyaḥ
Ablativeyathartupuṣpitāt yathartupuṣpitābhyām yathartupuṣpitebhyaḥ
Genitiveyathartupuṣpitasya yathartupuṣpitayoḥ yathartupuṣpitānām
Locativeyathartupuṣpite yathartupuṣpitayoḥ yathartupuṣpiteṣu

Compound yathartupuṣpita -

Adverb -yathartupuṣpitam -yathartupuṣpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria