Declension table of yathartupuṣpitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathartupuṣpitam | yathartupuṣpite | yathartupuṣpitāni |
Vocative | yathartupuṣpita | yathartupuṣpite | yathartupuṣpitāni |
Accusative | yathartupuṣpitam | yathartupuṣpite | yathartupuṣpitāni |
Instrumental | yathartupuṣpitena | yathartupuṣpitābhyām | yathartupuṣpitaiḥ |
Dative | yathartupuṣpitāya | yathartupuṣpitābhyām | yathartupuṣpitebhyaḥ |
Ablative | yathartupuṣpitāt | yathartupuṣpitābhyām | yathartupuṣpitebhyaḥ |
Genitive | yathartupuṣpitasya | yathartupuṣpitayoḥ | yathartupuṣpitānām |
Locative | yathartupuṣpite | yathartupuṣpitayoḥ | yathartupuṣpiteṣu |