Declension table of yatharṣyādhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yatharṣyādhānam | yatharṣyādhāne | yatharṣyādhānāni |
Vocative | yatharṣyādhāna | yatharṣyādhāne | yatharṣyādhānāni |
Accusative | yatharṣyādhānam | yatharṣyādhāne | yatharṣyādhānāni |
Instrumental | yatharṣyādhānena | yatharṣyādhānābhyām | yatharṣyādhānaiḥ |
Dative | yatharṣyādhānāya | yatharṣyādhānābhyām | yatharṣyādhānebhyaḥ |
Ablative | yatharṣyādhānāt | yatharṣyādhānābhyām | yatharṣyādhānebhyaḥ |
Genitive | yatharṣyādhānasya | yatharṣyādhānayoḥ | yatharṣyādhānānām |
Locative | yatharṣyādhāne | yatharṣyādhānayoḥ | yatharṣyādhāneṣu |