Declension table of ?yatharṣyādhāna

Deva

NeuterSingularDualPlural
Nominativeyatharṣyādhānam yatharṣyādhāne yatharṣyādhānāni
Vocativeyatharṣyādhāna yatharṣyādhāne yatharṣyādhānāni
Accusativeyatharṣyādhānam yatharṣyādhāne yatharṣyādhānāni
Instrumentalyatharṣyādhānena yatharṣyādhānābhyām yatharṣyādhānaiḥ
Dativeyatharṣyādhānāya yatharṣyādhānābhyām yatharṣyādhānebhyaḥ
Ablativeyatharṣyādhānāt yatharṣyādhānābhyām yatharṣyādhānebhyaḥ
Genitiveyatharṣyādhānasya yatharṣyādhānayoḥ yatharṣyādhānānām
Locativeyatharṣyādhāne yatharṣyādhānayoḥ yatharṣyādhāneṣu

Compound yatharṣyādhāna -

Adverb -yatharṣyādhānam -yatharṣyādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria