Declension table of ?yathāśraya

Deva

NeuterSingularDualPlural
Nominativeyathāśrayam yathāśraye yathāśrayāṇi
Vocativeyathāśraya yathāśraye yathāśrayāṇi
Accusativeyathāśrayam yathāśraye yathāśrayāṇi
Instrumentalyathāśrayeṇa yathāśrayābhyām yathāśrayaiḥ
Dativeyathāśrayāya yathāśrayābhyām yathāśrayebhyaḥ
Ablativeyathāśrayāt yathāśrayābhyām yathāśrayebhyaḥ
Genitiveyathāśrayasya yathāśrayayoḥ yathāśrayāṇām
Locativeyathāśraye yathāśrayayoḥ yathāśrayeṣu

Compound yathāśraya -

Adverb -yathāśrayam -yathāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria