Declension table of ?yathāślakṣṇā

Deva

FeminineSingularDualPlural
Nominativeyathāślakṣṇā yathāślakṣṇe yathāślakṣṇāḥ
Vocativeyathāślakṣṇe yathāślakṣṇe yathāślakṣṇāḥ
Accusativeyathāślakṣṇām yathāślakṣṇe yathāślakṣṇāḥ
Instrumentalyathāślakṣṇayā yathāślakṣṇābhyām yathāślakṣṇābhiḥ
Dativeyathāślakṣṇāyai yathāślakṣṇābhyām yathāślakṣṇābhyaḥ
Ablativeyathāślakṣṇāyāḥ yathāślakṣṇābhyām yathāślakṣṇābhyaḥ
Genitiveyathāślakṣṇāyāḥ yathāślakṣṇayoḥ yathāślakṣṇānām
Locativeyathāślakṣṇāyām yathāślakṣṇayoḥ yathāślakṣṇāsu

Adverb -yathāślakṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria