Declension table of yathāślakṣṇa

Deva

NeuterSingularDualPlural
Nominativeyathāślakṣṇam yathāślakṣṇe yathāślakṣṇāni
Vocativeyathāślakṣṇa yathāślakṣṇe yathāślakṣṇāni
Accusativeyathāślakṣṇam yathāślakṣṇe yathāślakṣṇāni
Instrumentalyathāślakṣṇena yathāślakṣṇābhyām yathāślakṣṇaiḥ
Dativeyathāślakṣṇāya yathāślakṣṇābhyām yathāślakṣṇebhyaḥ
Ablativeyathāślakṣṇāt yathāślakṣṇābhyām yathāślakṣṇebhyaḥ
Genitiveyathāślakṣṇasya yathāślakṣṇayoḥ yathāślakṣṇānām
Locativeyathāślakṣṇe yathāślakṣṇayoḥ yathāślakṣṇeṣu

Compound yathāślakṣṇa -

Adverb -yathāślakṣṇam -yathāślakṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria