Declension table of yathāślakṣṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāślakṣṇam | yathāślakṣṇe | yathāślakṣṇāni |
Vocative | yathāślakṣṇa | yathāślakṣṇe | yathāślakṣṇāni |
Accusative | yathāślakṣṇam | yathāślakṣṇe | yathāślakṣṇāni |
Instrumental | yathāślakṣṇena | yathāślakṣṇābhyām | yathāślakṣṇaiḥ |
Dative | yathāślakṣṇāya | yathāślakṣṇābhyām | yathāślakṣṇebhyaḥ |
Ablative | yathāślakṣṇāt | yathāślakṣṇābhyām | yathāślakṣṇebhyaḥ |
Genitive | yathāślakṣṇasya | yathāślakṣṇayoḥ | yathāślakṣṇānām |
Locative | yathāślakṣṇe | yathāślakṣṇayoḥ | yathāślakṣṇeṣu |