Declension table of ?yathāśāstrānusāriṇī

Deva

FeminineSingularDualPlural
Nominativeyathāśāstrānusāriṇī yathāśāstrānusāriṇyau yathāśāstrānusāriṇyaḥ
Vocativeyathāśāstrānusāriṇi yathāśāstrānusāriṇyau yathāśāstrānusāriṇyaḥ
Accusativeyathāśāstrānusāriṇīm yathāśāstrānusāriṇyau yathāśāstrānusāriṇīḥ
Instrumentalyathāśāstrānusāriṇyā yathāśāstrānusāriṇībhyām yathāśāstrānusāriṇībhiḥ
Dativeyathāśāstrānusāriṇyai yathāśāstrānusāriṇībhyām yathāśāstrānusāriṇībhyaḥ
Ablativeyathāśāstrānusāriṇyāḥ yathāśāstrānusāriṇībhyām yathāśāstrānusāriṇībhyaḥ
Genitiveyathāśāstrānusāriṇyāḥ yathāśāstrānusāriṇyoḥ yathāśāstrānusāriṇīnām
Locativeyathāśāstrānusāriṇyām yathāśāstrānusāriṇyoḥ yathāśāstrānusāriṇīṣu

Compound yathāśāstrānusāriṇi - yathāśāstrānusāriṇī -

Adverb -yathāśāstrānusāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria