Declension table of ?yathāyācita

Deva

NeuterSingularDualPlural
Nominativeyathāyācitam yathāyācite yathāyācitāni
Vocativeyathāyācita yathāyācite yathāyācitāni
Accusativeyathāyācitam yathāyācite yathāyācitāni
Instrumentalyathāyācitena yathāyācitābhyām yathāyācitaiḥ
Dativeyathāyācitāya yathāyācitābhyām yathāyācitebhyaḥ
Ablativeyathāyācitāt yathāyācitābhyām yathāyācitebhyaḥ
Genitiveyathāyācitasya yathāyācitayoḥ yathāyācitānām
Locativeyathāyācite yathāyācitayoḥ yathāyāciteṣu

Compound yathāyācita -

Adverb -yathāyācitam -yathāyācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria