Declension table of yathāyācitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāyācitaḥ | yathāyācitau | yathāyācitāḥ |
Vocative | yathāyācita | yathāyācitau | yathāyācitāḥ |
Accusative | yathāyācitam | yathāyācitau | yathāyācitān |
Instrumental | yathāyācitena | yathāyācitābhyām | yathāyācitaiḥ |
Dative | yathāyācitāya | yathāyācitābhyām | yathāyācitebhyaḥ |
Ablative | yathāyācitāt | yathāyācitābhyām | yathāyācitebhyaḥ |
Genitive | yathāyācitasya | yathāyācitayoḥ | yathāyācitānām |
Locative | yathāyācite | yathāyācitayoḥ | yathāyāciteṣu |