Declension table of ?yathāvidhā

Deva

FeminineSingularDualPlural
Nominativeyathāvidhā yathāvidhe yathāvidhāḥ
Vocativeyathāvidhe yathāvidhe yathāvidhāḥ
Accusativeyathāvidhām yathāvidhe yathāvidhāḥ
Instrumentalyathāvidhayā yathāvidhābhyām yathāvidhābhiḥ
Dativeyathāvidhāyai yathāvidhābhyām yathāvidhābhyaḥ
Ablativeyathāvidhāyāḥ yathāvidhābhyām yathāvidhābhyaḥ
Genitiveyathāvidhāyāḥ yathāvidhayoḥ yathāvidhānām
Locativeyathāvidhāyām yathāvidhayoḥ yathāvidhāsu

Adverb -yathāvidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria