Declension table of ?yathāvacanakāriṇī

Deva

FeminineSingularDualPlural
Nominativeyathāvacanakāriṇī yathāvacanakāriṇyau yathāvacanakāriṇyaḥ
Vocativeyathāvacanakāriṇi yathāvacanakāriṇyau yathāvacanakāriṇyaḥ
Accusativeyathāvacanakāriṇīm yathāvacanakāriṇyau yathāvacanakāriṇīḥ
Instrumentalyathāvacanakāriṇyā yathāvacanakāriṇībhyām yathāvacanakāriṇībhiḥ
Dativeyathāvacanakāriṇyai yathāvacanakāriṇībhyām yathāvacanakāriṇībhyaḥ
Ablativeyathāvacanakāriṇyāḥ yathāvacanakāriṇībhyām yathāvacanakāriṇībhyaḥ
Genitiveyathāvacanakāriṇyāḥ yathāvacanakāriṇyoḥ yathāvacanakāriṇīnām
Locativeyathāvacanakāriṇyām yathāvacanakāriṇyoḥ yathāvacanakāriṇīṣu

Compound yathāvacanakāriṇi - yathāvacanakāriṇī -

Adverb -yathāvacanakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria