Declension table of ?yathāvāsa

Deva

MasculineSingularDualPlural
Nominativeyathāvāsaḥ yathāvāsau yathāvāsāḥ
Vocativeyathāvāsa yathāvāsau yathāvāsāḥ
Accusativeyathāvāsam yathāvāsau yathāvāsān
Instrumentalyathāvāsena yathāvāsābhyām yathāvāsaiḥ yathāvāsebhiḥ
Dativeyathāvāsāya yathāvāsābhyām yathāvāsebhyaḥ
Ablativeyathāvāsāt yathāvāsābhyām yathāvāsebhyaḥ
Genitiveyathāvāsasya yathāvāsayoḥ yathāvāsānām
Locativeyathāvāse yathāvāsayoḥ yathāvāseṣu

Compound yathāvāsa -

Adverb -yathāvāsam -yathāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria