Declension table of yathāvṛttāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāvṛttā | yathāvṛtte | yathāvṛttāḥ |
Vocative | yathāvṛtte | yathāvṛtte | yathāvṛttāḥ |
Accusative | yathāvṛttām | yathāvṛtte | yathāvṛttāḥ |
Instrumental | yathāvṛttayā | yathāvṛttābhyām | yathāvṛttābhiḥ |
Dative | yathāvṛttāyai | yathāvṛttābhyām | yathāvṛttābhyaḥ |
Ablative | yathāvṛttāyāḥ | yathāvṛttābhyām | yathāvṛttābhyaḥ |
Genitive | yathāvṛttāyāḥ | yathāvṛttayoḥ | yathāvṛttānām |
Locative | yathāvṛttāyām | yathāvṛttayoḥ | yathāvṛttāsu |