Declension table of yathātmakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathātmakā | yathātmake | yathātmakāḥ |
Vocative | yathātmake | yathātmake | yathātmakāḥ |
Accusative | yathātmakām | yathātmake | yathātmakāḥ |
Instrumental | yathātmakayā | yathātmakābhyām | yathātmakābhiḥ |
Dative | yathātmakāyai | yathātmakābhyām | yathātmakābhyaḥ |
Ablative | yathātmakāyāḥ | yathātmakābhyām | yathātmakābhyaḥ |
Genitive | yathātmakāyāḥ | yathātmakayoḥ | yathātmakānām |
Locative | yathātmakāyām | yathātmakayoḥ | yathātmakāsu |