Declension table of ?yathātmaka

Deva

NeuterSingularDualPlural
Nominativeyathātmakam yathātmake yathātmakāni
Vocativeyathātmaka yathātmake yathātmakāni
Accusativeyathātmakam yathātmake yathātmakāni
Instrumentalyathātmakena yathātmakābhyām yathātmakaiḥ
Dativeyathātmakāya yathātmakābhyām yathātmakebhyaḥ
Ablativeyathātmakāt yathātmakābhyām yathātmakebhyaḥ
Genitiveyathātmakasya yathātmakayoḥ yathātmakānām
Locativeyathātmake yathātmakayoḥ yathātmakeṣu

Compound yathātmaka -

Adverb -yathātmakam -yathātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria