Declension table of yathātmaka

Deva

MasculineSingularDualPlural
Nominativeyathātmakaḥ yathātmakau yathātmakāḥ
Vocativeyathātmaka yathātmakau yathātmakāḥ
Accusativeyathātmakam yathātmakau yathātmakān
Instrumentalyathātmakena yathātmakābhyām yathātmakaiḥ
Dativeyathātmakāya yathātmakābhyām yathātmakebhyaḥ
Ablativeyathātmakāt yathātmakābhyām yathātmakebhyaḥ
Genitiveyathātmakasya yathātmakayoḥ yathātmakānām
Locativeyathātmake yathātmakayoḥ yathātmakeṣu

Compound yathātmaka -

Adverb -yathātmakam -yathātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria