Declension table of yathātmakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathātmakaḥ | yathātmakau | yathātmakāḥ |
Vocative | yathātmaka | yathātmakau | yathātmakāḥ |
Accusative | yathātmakam | yathātmakau | yathātmakān |
Instrumental | yathātmakena | yathātmakābhyām | yathātmakaiḥ |
Dative | yathātmakāya | yathātmakābhyām | yathātmakebhyaḥ |
Ablative | yathātmakāt | yathātmakābhyām | yathātmakebhyaḥ |
Genitive | yathātmakasya | yathātmakayoḥ | yathātmakānām |
Locative | yathātmake | yathātmakayoḥ | yathātmakeṣu |