Declension table of ?yathāsva

Deva

NeuterSingularDualPlural
Nominativeyathāsvam yathāsve yathāsvāni
Vocativeyathāsva yathāsve yathāsvāni
Accusativeyathāsvam yathāsve yathāsvāni
Instrumentalyathāsvena yathāsvābhyām yathāsvaiḥ
Dativeyathāsvāya yathāsvābhyām yathāsvebhyaḥ
Ablativeyathāsvāt yathāsvābhyām yathāsvebhyaḥ
Genitiveyathāsvasya yathāsvayoḥ yathāsvānām
Locativeyathāsve yathāsvayoḥ yathāsveṣu

Compound yathāsva -

Adverb -yathāsvam -yathāsvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria