Declension table of ?yathāsukhamukhā

Deva

FeminineSingularDualPlural
Nominativeyathāsukhamukhā yathāsukhamukhe yathāsukhamukhāḥ
Vocativeyathāsukhamukhe yathāsukhamukhe yathāsukhamukhāḥ
Accusativeyathāsukhamukhām yathāsukhamukhe yathāsukhamukhāḥ
Instrumentalyathāsukhamukhayā yathāsukhamukhābhyām yathāsukhamukhābhiḥ
Dativeyathāsukhamukhāyai yathāsukhamukhābhyām yathāsukhamukhābhyaḥ
Ablativeyathāsukhamukhāyāḥ yathāsukhamukhābhyām yathāsukhamukhābhyaḥ
Genitiveyathāsukhamukhāyāḥ yathāsukhamukhayoḥ yathāsukhamukhānām
Locativeyathāsukhamukhāyām yathāsukhamukhayoḥ yathāsukhamukhāsu

Adverb -yathāsukhamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria