Declension table of ?yathāsukhamukha

Deva

MasculineSingularDualPlural
Nominativeyathāsukhamukhaḥ yathāsukhamukhau yathāsukhamukhāḥ
Vocativeyathāsukhamukha yathāsukhamukhau yathāsukhamukhāḥ
Accusativeyathāsukhamukham yathāsukhamukhau yathāsukhamukhān
Instrumentalyathāsukhamukhena yathāsukhamukhābhyām yathāsukhamukhaiḥ yathāsukhamukhebhiḥ
Dativeyathāsukhamukhāya yathāsukhamukhābhyām yathāsukhamukhebhyaḥ
Ablativeyathāsukhamukhāt yathāsukhamukhābhyām yathāsukhamukhebhyaḥ
Genitiveyathāsukhamukhasya yathāsukhamukhayoḥ yathāsukhamukhānām
Locativeyathāsukhamukhe yathāsukhamukhayoḥ yathāsukhamukheṣu

Compound yathāsukhamukha -

Adverb -yathāsukhamukham -yathāsukhamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria