Declension table of ?yathāsthita

Deva

NeuterSingularDualPlural
Nominativeyathāsthitam yathāsthite yathāsthitāni
Vocativeyathāsthita yathāsthite yathāsthitāni
Accusativeyathāsthitam yathāsthite yathāsthitāni
Instrumentalyathāsthitena yathāsthitābhyām yathāsthitaiḥ
Dativeyathāsthitāya yathāsthitābhyām yathāsthitebhyaḥ
Ablativeyathāsthitāt yathāsthitābhyām yathāsthitebhyaḥ
Genitiveyathāsthitasya yathāsthitayoḥ yathāsthitānām
Locativeyathāsthite yathāsthitayoḥ yathāsthiteṣu

Compound yathāsthita -

Adverb -yathāsthitam -yathāsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria