Declension table of yathāsthitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāsthitaḥ | yathāsthitau | yathāsthitāḥ |
Vocative | yathāsthita | yathāsthitau | yathāsthitāḥ |
Accusative | yathāsthitam | yathāsthitau | yathāsthitān |
Instrumental | yathāsthitena | yathāsthitābhyām | yathāsthitaiḥ |
Dative | yathāsthitāya | yathāsthitābhyām | yathāsthitebhyaḥ |
Ablative | yathāsthitāt | yathāsthitābhyām | yathāsthitebhyaḥ |
Genitive | yathāsthitasya | yathāsthitayoḥ | yathāsthitānām |
Locative | yathāsthite | yathāsthitayoḥ | yathāsthiteṣu |