Declension table of yathāsthānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāsthānā | yathāsthāne | yathāsthānāḥ |
Vocative | yathāsthāne | yathāsthāne | yathāsthānāḥ |
Accusative | yathāsthānām | yathāsthāne | yathāsthānāḥ |
Instrumental | yathāsthānayā | yathāsthānābhyām | yathāsthānābhiḥ |
Dative | yathāsthānāyai | yathāsthānābhyām | yathāsthānābhyaḥ |
Ablative | yathāsthānāyāḥ | yathāsthānābhyām | yathāsthānābhyaḥ |
Genitive | yathāsthānāyāḥ | yathāsthānayoḥ | yathāsthānānām |
Locative | yathāsthānāyām | yathāsthānayoḥ | yathāsthānāsu |