Declension table of ?yathāsthāna

Deva

NeuterSingularDualPlural
Nominativeyathāsthānam yathāsthāne yathāsthānāni
Vocativeyathāsthāna yathāsthāne yathāsthānāni
Accusativeyathāsthānam yathāsthāne yathāsthānāni
Instrumentalyathāsthānena yathāsthānābhyām yathāsthānaiḥ
Dativeyathāsthānāya yathāsthānābhyām yathāsthānebhyaḥ
Ablativeyathāsthānāt yathāsthānābhyām yathāsthānebhyaḥ
Genitiveyathāsthānasya yathāsthānayoḥ yathāsthānānām
Locativeyathāsthāne yathāsthānayoḥ yathāsthāneṣu

Compound yathāsthāna -

Adverb -yathāsthānam -yathāsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria