Declension table of ?yathāsthāna

Deva

MasculineSingularDualPlural
Nominativeyathāsthānaḥ yathāsthānau yathāsthānāḥ
Vocativeyathāsthāna yathāsthānau yathāsthānāḥ
Accusativeyathāsthānam yathāsthānau yathāsthānān
Instrumentalyathāsthānena yathāsthānābhyām yathāsthānaiḥ yathāsthānebhiḥ
Dativeyathāsthānāya yathāsthānābhyām yathāsthānebhyaḥ
Ablativeyathāsthānāt yathāsthānābhyām yathāsthānebhyaḥ
Genitiveyathāsthānasya yathāsthānayoḥ yathāsthānānām
Locativeyathāsthāne yathāsthānayoḥ yathāsthāneṣu

Compound yathāsthāna -

Adverb -yathāsthānam -yathāsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria