Declension table of ?yathāsmṛtimayī

Deva

FeminineSingularDualPlural
Nominativeyathāsmṛtimayī yathāsmṛtimayyau yathāsmṛtimayyaḥ
Vocativeyathāsmṛtimayi yathāsmṛtimayyau yathāsmṛtimayyaḥ
Accusativeyathāsmṛtimayīm yathāsmṛtimayyau yathāsmṛtimayīḥ
Instrumentalyathāsmṛtimayyā yathāsmṛtimayībhyām yathāsmṛtimayībhiḥ
Dativeyathāsmṛtimayyai yathāsmṛtimayībhyām yathāsmṛtimayībhyaḥ
Ablativeyathāsmṛtimayyāḥ yathāsmṛtimayībhyām yathāsmṛtimayībhyaḥ
Genitiveyathāsmṛtimayyāḥ yathāsmṛtimayyoḥ yathāsmṛtimayīnām
Locativeyathāsmṛtimayyām yathāsmṛtimayyoḥ yathāsmṛtimayīṣu

Compound yathāsmṛtimayi - yathāsmṛtimayī -

Adverb -yathāsmṛtimayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria