Declension table of ?yathāsiddhā

Deva

FeminineSingularDualPlural
Nominativeyathāsiddhā yathāsiddhe yathāsiddhāḥ
Vocativeyathāsiddhe yathāsiddhe yathāsiddhāḥ
Accusativeyathāsiddhām yathāsiddhe yathāsiddhāḥ
Instrumentalyathāsiddhayā yathāsiddhābhyām yathāsiddhābhiḥ
Dativeyathāsiddhāyai yathāsiddhābhyām yathāsiddhābhyaḥ
Ablativeyathāsiddhāyāḥ yathāsiddhābhyām yathāsiddhābhyaḥ
Genitiveyathāsiddhāyāḥ yathāsiddhayoḥ yathāsiddhānām
Locativeyathāsiddhāyām yathāsiddhayoḥ yathāsiddhāsu

Adverb -yathāsiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria