Declension table of ?yathāsiddha

Deva

MasculineSingularDualPlural
Nominativeyathāsiddhaḥ yathāsiddhau yathāsiddhāḥ
Vocativeyathāsiddha yathāsiddhau yathāsiddhāḥ
Accusativeyathāsiddham yathāsiddhau yathāsiddhān
Instrumentalyathāsiddhena yathāsiddhābhyām yathāsiddhaiḥ yathāsiddhebhiḥ
Dativeyathāsiddhāya yathāsiddhābhyām yathāsiddhebhyaḥ
Ablativeyathāsiddhāt yathāsiddhābhyām yathāsiddhebhyaḥ
Genitiveyathāsiddhasya yathāsiddhayoḥ yathāsiddhānām
Locativeyathāsiddhe yathāsiddhayoḥ yathāsiddheṣu

Compound yathāsiddha -

Adverb -yathāsiddham -yathāsiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria