Declension table of yathāsamīhitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāsamīhitam | yathāsamīhite | yathāsamīhitāni |
Vocative | yathāsamīhita | yathāsamīhite | yathāsamīhitāni |
Accusative | yathāsamīhitam | yathāsamīhite | yathāsamīhitāni |
Instrumental | yathāsamīhitena | yathāsamīhitābhyām | yathāsamīhitaiḥ |
Dative | yathāsamīhitāya | yathāsamīhitābhyām | yathāsamīhitebhyaḥ |
Ablative | yathāsamīhitāt | yathāsamīhitābhyām | yathāsamīhitebhyaḥ |
Genitive | yathāsamīhitasya | yathāsamīhitayoḥ | yathāsamīhitānām |
Locative | yathāsamīhite | yathāsamīhitayoḥ | yathāsamīhiteṣu |