Declension table of ?yathāsamīhita

Deva

NeuterSingularDualPlural
Nominativeyathāsamīhitam yathāsamīhite yathāsamīhitāni
Vocativeyathāsamīhita yathāsamīhite yathāsamīhitāni
Accusativeyathāsamīhitam yathāsamīhite yathāsamīhitāni
Instrumentalyathāsamīhitena yathāsamīhitābhyām yathāsamīhitaiḥ
Dativeyathāsamīhitāya yathāsamīhitābhyām yathāsamīhitebhyaḥ
Ablativeyathāsamīhitāt yathāsamīhitābhyām yathāsamīhitebhyaḥ
Genitiveyathāsamīhitasya yathāsamīhitayoḥ yathāsamīhitānām
Locativeyathāsamīhite yathāsamīhitayoḥ yathāsamīhiteṣu

Compound yathāsamīhita -

Adverb -yathāsamīhitam -yathāsamīhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria