Declension table of yathāsamīhita

Deva

MasculineSingularDualPlural
Nominativeyathāsamīhitaḥ yathāsamīhitau yathāsamīhitāḥ
Vocativeyathāsamīhita yathāsamīhitau yathāsamīhitāḥ
Accusativeyathāsamīhitam yathāsamīhitau yathāsamīhitān
Instrumentalyathāsamīhitena yathāsamīhitābhyām yathāsamīhitaiḥ
Dativeyathāsamīhitāya yathāsamīhitābhyām yathāsamīhitebhyaḥ
Ablativeyathāsamīhitāt yathāsamīhitābhyām yathāsamīhitebhyaḥ
Genitiveyathāsamīhitasya yathāsamīhitayoḥ yathāsamīhitānām
Locativeyathāsamīhite yathāsamīhitayoḥ yathāsamīhiteṣu

Compound yathāsamīhita -

Adverb -yathāsamīhitam -yathāsamīhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria