Declension table of yathāsamīhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāsamīhitaḥ | yathāsamīhitau | yathāsamīhitāḥ |
Vocative | yathāsamīhita | yathāsamīhitau | yathāsamīhitāḥ |
Accusative | yathāsamīhitam | yathāsamīhitau | yathāsamīhitān |
Instrumental | yathāsamīhitena | yathāsamīhitābhyām | yathāsamīhitaiḥ |
Dative | yathāsamīhitāya | yathāsamīhitābhyām | yathāsamīhitebhyaḥ |
Ablative | yathāsamīhitāt | yathāsamīhitābhyām | yathāsamīhitebhyaḥ |
Genitive | yathāsamīhitasya | yathāsamīhitayoḥ | yathāsamīhitānām |
Locative | yathāsamīhite | yathāsamīhitayoḥ | yathāsamīhiteṣu |