Declension table of ?yathāsambhava

Deva

NeuterSingularDualPlural
Nominativeyathāsambhavam yathāsambhave yathāsambhavāni
Vocativeyathāsambhava yathāsambhave yathāsambhavāni
Accusativeyathāsambhavam yathāsambhave yathāsambhavāni
Instrumentalyathāsambhavena yathāsambhavābhyām yathāsambhavaiḥ
Dativeyathāsambhavāya yathāsambhavābhyām yathāsambhavebhyaḥ
Ablativeyathāsambhavāt yathāsambhavābhyām yathāsambhavebhyaḥ
Genitiveyathāsambhavasya yathāsambhavayoḥ yathāsambhavānām
Locativeyathāsambhave yathāsambhavayoḥ yathāsambhaveṣu

Compound yathāsambhava -

Adverb -yathāsambhavam -yathāsambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria