Declension table of ?yathāsambhava

Deva

MasculineSingularDualPlural
Nominativeyathāsambhavaḥ yathāsambhavau yathāsambhavāḥ
Vocativeyathāsambhava yathāsambhavau yathāsambhavāḥ
Accusativeyathāsambhavam yathāsambhavau yathāsambhavān
Instrumentalyathāsambhavena yathāsambhavābhyām yathāsambhavaiḥ yathāsambhavebhiḥ
Dativeyathāsambhavāya yathāsambhavābhyām yathāsambhavebhyaḥ
Ablativeyathāsambhavāt yathāsambhavābhyām yathāsambhavebhyaḥ
Genitiveyathāsambhavasya yathāsambhavayoḥ yathāsambhavānām
Locativeyathāsambhave yathāsambhavayoḥ yathāsambhaveṣu

Compound yathāsambhava -

Adverb -yathāsambhavam -yathāsambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria