Declension table of yathāsambhāvitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāsambhāvitā | yathāsambhāvite | yathāsambhāvitāḥ |
Vocative | yathāsambhāvite | yathāsambhāvite | yathāsambhāvitāḥ |
Accusative | yathāsambhāvitām | yathāsambhāvite | yathāsambhāvitāḥ |
Instrumental | yathāsambhāvitayā | yathāsambhāvitābhyām | yathāsambhāvitābhiḥ |
Dative | yathāsambhāvitāyai | yathāsambhāvitābhyām | yathāsambhāvitābhyaḥ |
Ablative | yathāsambhāvitāyāḥ | yathāsambhāvitābhyām | yathāsambhāvitābhyaḥ |
Genitive | yathāsambhāvitāyāḥ | yathāsambhāvitayoḥ | yathāsambhāvitānām |
Locative | yathāsambhāvitāyām | yathāsambhāvitayoḥ | yathāsambhāvitāsu |