Declension table of yathāsambhāvitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāsambhāvitam | yathāsambhāvite | yathāsambhāvitāni |
Vocative | yathāsambhāvita | yathāsambhāvite | yathāsambhāvitāni |
Accusative | yathāsambhāvitam | yathāsambhāvite | yathāsambhāvitāni |
Instrumental | yathāsambhāvitena | yathāsambhāvitābhyām | yathāsambhāvitaiḥ |
Dative | yathāsambhāvitāya | yathāsambhāvitābhyām | yathāsambhāvitebhyaḥ |
Ablative | yathāsambhāvitāt | yathāsambhāvitābhyām | yathāsambhāvitebhyaḥ |
Genitive | yathāsambhāvitasya | yathāsambhāvitayoḥ | yathāsambhāvitānām |
Locative | yathāsambhāvite | yathāsambhāvitayoḥ | yathāsambhāviteṣu |