Declension table of yathāsambhāvita

Deva

MasculineSingularDualPlural
Nominativeyathāsambhāvitaḥ yathāsambhāvitau yathāsambhāvitāḥ
Vocativeyathāsambhāvita yathāsambhāvitau yathāsambhāvitāḥ
Accusativeyathāsambhāvitam yathāsambhāvitau yathāsambhāvitān
Instrumentalyathāsambhāvitena yathāsambhāvitābhyām yathāsambhāvitaiḥ
Dativeyathāsambhāvitāya yathāsambhāvitābhyām yathāsambhāvitebhyaḥ
Ablativeyathāsambhāvitāt yathāsambhāvitābhyām yathāsambhāvitebhyaḥ
Genitiveyathāsambhāvitasya yathāsambhāvitayoḥ yathāsambhāvitānām
Locativeyathāsambhāvite yathāsambhāvitayoḥ yathāsambhāviteṣu

Compound yathāsambhāvita -

Adverb -yathāsambhāvitam -yathāsambhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria