Declension table of yathāsaṅkhyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāsaṅkhyam | yathāsaṅkhye | yathāsaṅkhyāni |
Vocative | yathāsaṅkhya | yathāsaṅkhye | yathāsaṅkhyāni |
Accusative | yathāsaṅkhyam | yathāsaṅkhye | yathāsaṅkhyāni |
Instrumental | yathāsaṅkhyena | yathāsaṅkhyābhyām | yathāsaṅkhyaiḥ |
Dative | yathāsaṅkhyāya | yathāsaṅkhyābhyām | yathāsaṅkhyebhyaḥ |
Ablative | yathāsaṅkhyāt | yathāsaṅkhyābhyām | yathāsaṅkhyebhyaḥ |
Genitive | yathāsaṅkhyasya | yathāsaṅkhyayoḥ | yathāsaṅkhyānām |
Locative | yathāsaṅkhye | yathāsaṅkhyayoḥ | yathāsaṅkhyeṣu |