Declension table of yathāsaṅkalpitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāsaṅkalpitam | yathāsaṅkalpite | yathāsaṅkalpitāni |
Vocative | yathāsaṅkalpita | yathāsaṅkalpite | yathāsaṅkalpitāni |
Accusative | yathāsaṅkalpitam | yathāsaṅkalpite | yathāsaṅkalpitāni |
Instrumental | yathāsaṅkalpitena | yathāsaṅkalpitābhyām | yathāsaṅkalpitaiḥ |
Dative | yathāsaṅkalpitāya | yathāsaṅkalpitābhyām | yathāsaṅkalpitebhyaḥ |
Ablative | yathāsaṅkalpitāt | yathāsaṅkalpitābhyām | yathāsaṅkalpitebhyaḥ |
Genitive | yathāsaṅkalpitasya | yathāsaṅkalpitayoḥ | yathāsaṅkalpitānām |
Locative | yathāsaṅkalpite | yathāsaṅkalpitayoḥ | yathāsaṅkalpiteṣu |